Vajrayoginyāḥ stutipraṇidhānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

वज्रयोगिन्याः स्तुतिप्रणिधानम्

vajrayoginyāḥ stutipraṇidhānam


siddhācārya-virūpādaviracitam


om namaḥ śrī vajrayoginyai, namobuddhadharmasaṃghebhyaḥ, namo gurubuddhabodhisattvebhyaḥ, namo locanādidaśavajravilāsinībhyaḥ, namo yamāntakādidaśakrodhavīrebhyaḥ saprajñebhyaḥ |


om o ā hūṃ iti kāyavākacita indriyavijñānāni, vākacittāni manovijñānāni, paracittajñānābhijñā, parakāyapraveśābhijñā puṇḍarīkeṣu nābhisthe raktasūrya maṇḍalaḥ || 1 ||



dharmodayā padmamadhye sindūrāruṇarūpiṇī |

triśṛṅgā hi trikoṇā vā catuḥpīṭhasamanvitā || 2 ||



hrīṃkāraṃ madhyabhāge'syāḥ pītavarṇaḥ prakīrtitaḥ |

tadbhavā pītavarṇā ca avadhūtyā (tī) svayaṃ sthitā || 3 ||



lalanāyāṃ tu suśyāmā rasanāyāṃ ca gaurikā |

pratyālīḍhapadā nāmnā madhye pītā manoramā || 4 ||



trimārge saṃsthitā devī trikāyavajrayoginī |

seyaṃ nāmnā bhavedekā sarvasambuddhaḍākinī || 5 ||



trailokye divyarūpā ca sarvāśāparipūrikā |

svakartinā kartitaṃ ca vāmahaste svamastakam || 6 ||



dakṣiṇe'syā sthitā kartirjagato duḥkhacchedinī |

asyā vāme sthitā śyāmā nāmnā sā varavarṇinī || 7 ||



karparaḥ savyahaste ca kartirvāme ca saṃsthitā |

dakṣiṇe caiva pītā vai vajravairocanī sthitā || 8 ||



kartikā dakṣiṇe haste vāme kapāladhāriṇī |

pratyālīḍhapadā devī nagnikā tu viśeṣataḥ || 9 ||



karau ca dvau tayoḥ pādau viparītau tathā sthitau |

buddhānāṃ jananī madhyā samyaksambuddharūpiṇī || 10 ||



akṣayā subhagā nityaṃ hantrī ca mṛtyujanmanoḥ |

dharmasaṃbhoganirmāṇamahāsukhasvarūpiṇī || 11 ||



seyaṃ tribhuvane devī rājaye candravatsadā |

kabandhādavadhūtyāśca praviśetsvamukheṣvasṛk || 12 ||



lalanārasanābhyāṃ ca niḥsṛtya śirasi tathā |

karūṇāraktarūpeṇa pibantī sarvaśāntaye || 13 ||



duḥkhaṃ saṃprekṣya lokānāṃ caturmāraniṣūdinī |

daurmanasyādi kartyā ca kartantī sarvameva tat || 14 ||



stutā hi jinamātastvaṃ suprasīda bhavārṇave |

svārthaṃ kartuṃ parārthaṃ ca bhavāmyahaṃ yathā kṣamaḥ || 15 ||



tattvayā devī kartavyamanugrahaṃ mayi sṛja |

bālo'hamajñarūpī ca kāyavākacittadoṣataḥ || 16 ||



gurubhaktiṃ na jāne'haṃ tvadbhaktiṃ ca viśeṣataḥ |

ityākalaya lokeśi kṛpā mayi vidhīyatām || 17 ||



kāyavākacetasāṃ sāmyaṃ kuru me tvaṃ prasādataḥ |

yena muñcāmi saṃsāraṃ ṣaḍgatiṃ na viśāmyaham || 18 ||



yathā ca vajravaddeho yāvanmukto bhavāmyaham |

māraiḥ sarvaiḥ parityakto yathā kāyo bhavenmama || 19 ||



līlayā siddhibhāgāḥ syurnirvighnaḥ sarvasiddhibhāk |

sarvasādhanasiddhi syāt kāyaścaivājarāmaraḥ || 20 ||



trāsanaṃ sarvamārāṇāṃ sarvāśāparipūraṇam |

dehi me tvaṃ varāṃ siddhiṃ hitvā caiva gamāgamam || 21 ||



mano vilīyatāṃ devi pañcendriyānusaṃyutam |

siddhyecca vajrasattvāyuryauvanārogyasatsukham || 22 ||



tvatprasādānmahāmudrā sarveṣāmeva saṃbhavet |

devāsuramanuṣyāśca yatra yatra ca saṃsthitāḥ |

sukhinaste ca sarve syurbuddhatvaphalalābhinaḥ || 23 ||



śrīguhyasamayatantre trikāyavajrayoginyāḥ stutipraṇidhānaṃ samāptam |

kṛtiriyaṃ siddhācārya śrīvirūpādānām |